Declension table of ?vetālapañcaviṃśati

Deva

FeminineSingularDualPlural
Nominativevetālapañcaviṃśatiḥ vetālapañcaviṃśatī vetālapañcaviṃśatayaḥ
Vocativevetālapañcaviṃśate vetālapañcaviṃśatī vetālapañcaviṃśatayaḥ
Accusativevetālapañcaviṃśatim vetālapañcaviṃśatī vetālapañcaviṃśatīḥ
Instrumentalvetālapañcaviṃśatyā vetālapañcaviṃśatibhyām vetālapañcaviṃśatibhiḥ
Dativevetālapañcaviṃśatyai vetālapañcaviṃśataye vetālapañcaviṃśatibhyām vetālapañcaviṃśatibhyaḥ
Ablativevetālapañcaviṃśatyāḥ vetālapañcaviṃśateḥ vetālapañcaviṃśatibhyām vetālapañcaviṃśatibhyaḥ
Genitivevetālapañcaviṃśatyāḥ vetālapañcaviṃśateḥ vetālapañcaviṃśatyoḥ vetālapañcaviṃśatīnām
Locativevetālapañcaviṃśatyām vetālapañcaviṃśatau vetālapañcaviṃśatyoḥ vetālapañcaviṃśatiṣu

Compound vetālapañcaviṃśati -

Adverb -vetālapañcaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria