Declension table of ?vetaṇḍā

Deva

FeminineSingularDualPlural
Nominativevetaṇḍā vetaṇḍe vetaṇḍāḥ
Vocativevetaṇḍe vetaṇḍe vetaṇḍāḥ
Accusativevetaṇḍām vetaṇḍe vetaṇḍāḥ
Instrumentalvetaṇḍayā vetaṇḍābhyām vetaṇḍābhiḥ
Dativevetaṇḍāyai vetaṇḍābhyām vetaṇḍābhyaḥ
Ablativevetaṇḍāyāḥ vetaṇḍābhyām vetaṇḍābhyaḥ
Genitivevetaṇḍāyāḥ vetaṇḍayoḥ vetaṇḍānām
Locativevetaṇḍāyām vetaṇḍayoḥ vetaṇḍāsu

Adverb -vetaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria