Declension table of ?vetaṇḍa

Deva

MasculineSingularDualPlural
Nominativevetaṇḍaḥ vetaṇḍau vetaṇḍāḥ
Vocativevetaṇḍa vetaṇḍau vetaṇḍāḥ
Accusativevetaṇḍam vetaṇḍau vetaṇḍān
Instrumentalvetaṇḍena vetaṇḍābhyām vetaṇḍaiḥ vetaṇḍebhiḥ
Dativevetaṇḍāya vetaṇḍābhyām vetaṇḍebhyaḥ
Ablativevetaṇḍāt vetaṇḍābhyām vetaṇḍebhyaḥ
Genitivevetaṇḍasya vetaṇḍayoḥ vetaṇḍānām
Locativevetaṇḍe vetaṇḍayoḥ vetaṇḍeṣu

Compound vetaṇḍa -

Adverb -vetaṇḍam -vetaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria