Declension table of ?veta

Deva

MasculineSingularDualPlural
Nominativevetaḥ vetau vetāḥ
Vocativeveta vetau vetāḥ
Accusativevetam vetau vetān
Instrumentalvetena vetābhyām vetaiḥ vetebhiḥ
Dativevetāya vetābhyām vetebhyaḥ
Ablativevetāt vetābhyām vetebhyaḥ
Genitivevetasya vetayoḥ vetānām
Locativevete vetayoḥ veteṣu

Compound veta -

Adverb -vetam -vetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria