Declension table of ?vesavāra

Deva

MasculineSingularDualPlural
Nominativevesavāraḥ vesavārau vesavārāḥ
Vocativevesavāra vesavārau vesavārāḥ
Accusativevesavāram vesavārau vesavārān
Instrumentalvesavāreṇa vesavārābhyām vesavāraiḥ vesavārebhiḥ
Dativevesavārāya vesavārābhyām vesavārebhyaḥ
Ablativevesavārāt vesavārābhyām vesavārebhyaḥ
Genitivevesavārasya vesavārayoḥ vesavārāṇām
Locativevesavāre vesavārayoḥ vesavāreṣu

Compound vesavāra -

Adverb -vesavāram -vesavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria