Declension table of ?vesana

Deva

NeuterSingularDualPlural
Nominativevesanam vesane vesanāni
Vocativevesana vesane vesanāni
Accusativevesanam vesane vesanāni
Instrumentalvesanena vesanābhyām vesanaiḥ
Dativevesanāya vesanābhyām vesanebhyaḥ
Ablativevesanāt vesanābhyām vesanebhyaḥ
Genitivevesanasya vesanayoḥ vesanānām
Locativevesane vesanayoḥ vesaneṣu

Compound vesana -

Adverb -vesanam -vesanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria