Declension table of ?verācārya

Deva

MasculineSingularDualPlural
Nominativeverācāryaḥ verācāryau verācāryāḥ
Vocativeverācārya verācāryau verācāryāḥ
Accusativeverācāryam verācāryau verācāryān
Instrumentalverācāryeṇa verācāryābhyām verācāryaiḥ verācāryebhiḥ
Dativeverācāryāya verācāryābhyām verācāryebhyaḥ
Ablativeverācāryāt verācāryābhyām verācāryebhyaḥ
Genitiveverācāryasya verācāryayoḥ verācāryāṇām
Locativeverācārye verācāryayoḥ verācāryeṣu

Compound verācārya -

Adverb -verācāryam -verācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria