Declension table of vepana

Deva

NeuterSingularDualPlural
Nominativevepanam vepane vepanāni
Vocativevepana vepane vepanāni
Accusativevepanam vepane vepanāni
Instrumentalvepanena vepanābhyām vepanaiḥ
Dativevepanāya vepanābhyām vepanebhyaḥ
Ablativevepanāt vepanābhyām vepanebhyaḥ
Genitivevepanasya vepanayoḥ vepanānām
Locativevepane vepanayoḥ vepaneṣu

Compound vepana -

Adverb -vepanam -vepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria