Declension table of vepana

Deva

MasculineSingularDualPlural
Nominativevepanaḥ vepanau vepanāḥ
Vocativevepana vepanau vepanāḥ
Accusativevepanam vepanau vepanān
Instrumentalvepanena vepanābhyām vepanaiḥ vepanebhiḥ
Dativevepanāya vepanābhyām vepanebhyaḥ
Ablativevepanāt vepanābhyām vepanebhyaḥ
Genitivevepanasya vepanayoḥ vepanānām
Locativevepane vepanayoḥ vepaneṣu

Compound vepana -

Adverb -vepanam -vepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria