Declension table of ?venya

Deva

MasculineSingularDualPlural
Nominativevenyaḥ venyau venyāḥ
Vocativevenya venyau venyāḥ
Accusativevenyam venyau venyān
Instrumentalvenyena venyābhyām venyaiḥ venyebhiḥ
Dativevenyāya venyābhyām venyebhyaḥ
Ablativevenyāt venyābhyām venyebhyaḥ
Genitivevenyasya venyayoḥ venyānām
Locativevenye venyayoḥ venyeṣu

Compound venya -

Adverb -venyam -venyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria