Declension table of ?venī

Deva

FeminineSingularDualPlural
Nominativevenī venyau venyaḥ
Vocativeveni venyau venyaḥ
Accusativevenīm venyau venīḥ
Instrumentalvenyā venībhyām venībhiḥ
Dativevenyai venībhyām venībhyaḥ
Ablativevenyāḥ venībhyām venībhyaḥ
Genitivevenyāḥ venyoḥ venīnām
Locativevenyām venyoḥ venīṣu

Compound veni - venī -

Adverb -veni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria