Declension table of ?vemanya

Deva

NeuterSingularDualPlural
Nominativevemanyam vemanye vemanyāni
Vocativevemanya vemanye vemanyāni
Accusativevemanyam vemanye vemanyāni
Instrumentalvemanyena vemanyābhyām vemanyaiḥ
Dativevemanyāya vemanyābhyām vemanyebhyaḥ
Ablativevemanyāt vemanyābhyām vemanyebhyaḥ
Genitivevemanyasya vemanyayoḥ vemanyānām
Locativevemanye vemanyayoḥ vemanyeṣu

Compound vemanya -

Adverb -vemanyam -vemanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria