Declension table of ?vemanā

Deva

FeminineSingularDualPlural
Nominativevemanā vemane vemanāḥ
Vocativevemane vemane vemanāḥ
Accusativevemanām vemane vemanāḥ
Instrumentalvemanayā vemanābhyām vemanābhiḥ
Dativevemanāyai vemanābhyām vemanābhyaḥ
Ablativevemanāyāḥ vemanābhyām vemanābhyaḥ
Genitivevemanāyāḥ vemanayoḥ vemanānām
Locativevemanāyām vemanayoḥ vemanāsu

Adverb -vemanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria