Declension table of ?vemana

Deva

MasculineSingularDualPlural
Nominativevemanaḥ vemanau vemanāḥ
Vocativevemana vemanau vemanāḥ
Accusativevemanam vemanau vemanān
Instrumentalvemanena vemanābhyām vemanaiḥ vemanebhiḥ
Dativevemanāya vemanābhyām vemanebhyaḥ
Ablativevemanāt vemanābhyām vemanebhyaḥ
Genitivevemanasya vemanayoḥ vemanānām
Locativevemane vemanayoḥ vemaneṣu

Compound vemana -

Adverb -vemanam -vemanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria