Declension table of ?vemakī

Deva

FeminineSingularDualPlural
Nominativevemakī vemakyau vemakyaḥ
Vocativevemaki vemakyau vemakyaḥ
Accusativevemakīm vemakyau vemakīḥ
Instrumentalvemakyā vemakībhyām vemakībhiḥ
Dativevemakyai vemakībhyām vemakībhyaḥ
Ablativevemakyāḥ vemakībhyām vemakībhyaḥ
Genitivevemakyāḥ vemakyoḥ vemakīnām
Locativevemakyām vemakyoḥ vemakīṣu

Compound vemaki - vemakī -

Adverb -vemaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria