Declension table of ?vemabhūpāla

Deva

MasculineSingularDualPlural
Nominativevemabhūpālaḥ vemabhūpālau vemabhūpālāḥ
Vocativevemabhūpāla vemabhūpālau vemabhūpālāḥ
Accusativevemabhūpālam vemabhūpālau vemabhūpālān
Instrumentalvemabhūpālena vemabhūpālābhyām vemabhūpālaiḥ vemabhūpālebhiḥ
Dativevemabhūpālāya vemabhūpālābhyām vemabhūpālebhyaḥ
Ablativevemabhūpālāt vemabhūpālābhyām vemabhūpālebhyaḥ
Genitivevemabhūpālasya vemabhūpālayoḥ vemabhūpālānām
Locativevemabhūpāle vemabhūpālayoḥ vemabhūpāleṣu

Compound vemabhūpāla -

Adverb -vemabhūpālam -vemabhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria