Declension table of vema

Deva

MasculineSingularDualPlural
Nominativevemaḥ vemau vemāḥ
Vocativevema vemau vemāḥ
Accusativevemam vemau vemān
Instrumentalvemena vemābhyām vemaiḥ vemebhiḥ
Dativevemāya vemābhyām vemebhyaḥ
Ablativevemāt vemābhyām vemebhyaḥ
Genitivevemasya vemayoḥ vemānām
Locativeveme vemayoḥ vemeṣu

Compound vema -

Adverb -vemam -vemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria