Declension table of ?vellanī

Deva

FeminineSingularDualPlural
Nominativevellanī vellanyau vellanyaḥ
Vocativevellani vellanyau vellanyaḥ
Accusativevellanīm vellanyau vellanīḥ
Instrumentalvellanyā vellanībhyām vellanībhiḥ
Dativevellanyai vellanībhyām vellanībhyaḥ
Ablativevellanyāḥ vellanībhyām vellanībhyaḥ
Genitivevellanyāḥ vellanyoḥ vellanīnām
Locativevellanyām vellanyoḥ vellanīṣu

Compound vellani - vellanī -

Adverb -vellani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria