Declension table of ?velāvitta

Deva

MasculineSingularDualPlural
Nominativevelāvittaḥ velāvittau velāvittāḥ
Vocativevelāvitta velāvittau velāvittāḥ
Accusativevelāvittam velāvittau velāvittān
Instrumentalvelāvittena velāvittābhyām velāvittaiḥ velāvittebhiḥ
Dativevelāvittāya velāvittābhyām velāvittebhyaḥ
Ablativevelāvittāt velāvittābhyām velāvittebhyaḥ
Genitivevelāvittasya velāvittayoḥ velāvittānām
Locativevelāvitte velāvittayoḥ velāvitteṣu

Compound velāvitta -

Adverb -velāvittam -velāvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria