Declension table of ?velāvana

Deva

NeuterSingularDualPlural
Nominativevelāvanam velāvane velāvanāni
Vocativevelāvana velāvane velāvanāni
Accusativevelāvanam velāvane velāvanāni
Instrumentalvelāvanena velāvanābhyām velāvanaiḥ
Dativevelāvanāya velāvanābhyām velāvanebhyaḥ
Ablativevelāvanāt velāvanābhyām velāvanebhyaḥ
Genitivevelāvanasya velāvanayoḥ velāvanānām
Locativevelāvane velāvanayoḥ velāvaneṣu

Compound velāvana -

Adverb -velāvanam -velāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria