Declension table of ?velāvali

Deva

FeminineSingularDualPlural
Nominativevelāvaliḥ velāvalī velāvalayaḥ
Vocativevelāvale velāvalī velāvalayaḥ
Accusativevelāvalim velāvalī velāvalīḥ
Instrumentalvelāvalyā velāvalibhyām velāvalibhiḥ
Dativevelāvalyai velāvalaye velāvalibhyām velāvalibhyaḥ
Ablativevelāvalyāḥ velāvaleḥ velāvalibhyām velāvalibhyaḥ
Genitivevelāvalyāḥ velāvaleḥ velāvalyoḥ velāvalīnām
Locativevelāvalyām velāvalau velāvalyoḥ velāvaliṣu

Compound velāvali -

Adverb -velāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria