Declension table of ?velātaṭānta

Deva

MasculineSingularDualPlural
Nominativevelātaṭāntaḥ velātaṭāntau velātaṭāntāḥ
Vocativevelātaṭānta velātaṭāntau velātaṭāntāḥ
Accusativevelātaṭāntam velātaṭāntau velātaṭāntān
Instrumentalvelātaṭāntena velātaṭāntābhyām velātaṭāntaiḥ velātaṭāntebhiḥ
Dativevelātaṭāntāya velātaṭāntābhyām velātaṭāntebhyaḥ
Ablativevelātaṭāntāt velātaṭāntābhyām velātaṭāntebhyaḥ
Genitivevelātaṭāntasya velātaṭāntayoḥ velātaṭāntānām
Locativevelātaṭānte velātaṭāntayoḥ velātaṭānteṣu

Compound velātaṭānta -

Adverb -velātaṭāntam -velātaṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria