Declension table of ?velāna

Deva

NeuterSingularDualPlural
Nominativevelānam velāne velānāni
Vocativevelāna velāne velānāni
Accusativevelānam velāne velānāni
Instrumentalvelānena velānābhyām velānaiḥ
Dativevelānāya velānābhyām velānebhyaḥ
Ablativevelānāt velānābhyām velānebhyaḥ
Genitivevelānasya velānayoḥ velānānām
Locativevelāne velānayoḥ velāneṣu

Compound velāna -

Adverb -velānam -velānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria