Declension table of ?velāna

Deva

MasculineSingularDualPlural
Nominativevelānaḥ velānau velānāḥ
Vocativevelāna velānau velānāḥ
Accusativevelānam velānau velānān
Instrumentalvelānena velānābhyām velānaiḥ velānebhiḥ
Dativevelānāya velānābhyām velānebhyaḥ
Ablativevelānāt velānābhyām velānebhyaḥ
Genitivevelānasya velānayoḥ velānānām
Locativevelāne velānayoḥ velāneṣu

Compound velāna -

Adverb -velānam -velānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria