Declension table of ?vekṣaṇa

Deva

NeuterSingularDualPlural
Nominativevekṣaṇam vekṣaṇe vekṣaṇāni
Vocativevekṣaṇa vekṣaṇe vekṣaṇāni
Accusativevekṣaṇam vekṣaṇe vekṣaṇāni
Instrumentalvekṣaṇena vekṣaṇābhyām vekṣaṇaiḥ
Dativevekṣaṇāya vekṣaṇābhyām vekṣaṇebhyaḥ
Ablativevekṣaṇāt vekṣaṇābhyām vekṣaṇebhyaḥ
Genitivevekṣaṇasya vekṣaṇayoḥ vekṣaṇānām
Locativevekṣaṇe vekṣaṇayoḥ vekṣaṇeṣu

Compound vekṣaṇa -

Adverb -vekṣaṇam -vekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria