Declension table of ?vejitā

Deva

FeminineSingularDualPlural
Nominativevejitā vejite vejitāḥ
Vocativevejite vejite vejitāḥ
Accusativevejitām vejite vejitāḥ
Instrumentalvejitayā vejitābhyām vejitābhiḥ
Dativevejitāyai vejitābhyām vejitābhyaḥ
Ablativevejitāyāḥ vejitābhyām vejitābhyaḥ
Genitivevejitāyāḥ vejitayoḥ vejitānām
Locativevejitāyām vejitayoḥ vejitāsu

Adverb -vejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria