Declension table of ?vejanavatā

Deva

FeminineSingularDualPlural
Nominativevejanavatā vejanavate vejanavatāḥ
Vocativevejanavate vejanavate vejanavatāḥ
Accusativevejanavatām vejanavate vejanavatāḥ
Instrumentalvejanavatayā vejanavatābhyām vejanavatābhiḥ
Dativevejanavatāyai vejanavatābhyām vejanavatābhyaḥ
Ablativevejanavatāyāḥ vejanavatābhyām vejanavatābhyaḥ
Genitivevejanavatāyāḥ vejanavatayoḥ vejanavatānām
Locativevejanavatāyām vejanavatayoḥ vejanavatāsu

Adverb -vejanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria