Declension table of ?vejanavat

Deva

NeuterSingularDualPlural
Nominativevejanavat vejanavantī vejanavatī vejanavanti
Vocativevejanavat vejanavantī vejanavatī vejanavanti
Accusativevejanavat vejanavantī vejanavatī vejanavanti
Instrumentalvejanavatā vejanavadbhyām vejanavadbhiḥ
Dativevejanavate vejanavadbhyām vejanavadbhyaḥ
Ablativevejanavataḥ vejanavadbhyām vejanavadbhyaḥ
Genitivevejanavataḥ vejanavatoḥ vejanavatām
Locativevejanavati vejanavatoḥ vejanavatsu

Adverb -vejanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria