Declension table of ?vejanavat

Deva

MasculineSingularDualPlural
Nominativevejanavān vejanavantau vejanavantaḥ
Vocativevejanavan vejanavantau vejanavantaḥ
Accusativevejanavantam vejanavantau vejanavataḥ
Instrumentalvejanavatā vejanavadbhyām vejanavadbhiḥ
Dativevejanavate vejanavadbhyām vejanavadbhyaḥ
Ablativevejanavataḥ vejanavadbhyām vejanavadbhyaḥ
Genitivevejanavataḥ vejanavatoḥ vejanavatām
Locativevejanavati vejanavatoḥ vejanavatsu

Compound vejanavat -

Adverb -vejanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria