Declension table of ?vehat

Deva

FeminineSingularDualPlural
Nominativevehat vehatau vehataḥ
Vocativevehat vehatau vehataḥ
Accusativevehatam vehatau vehataḥ
Instrumentalvehatā vehadbhyām vehadbhiḥ
Dativevehate vehadbhyām vehadbhyaḥ
Ablativevehataḥ vehadbhyām vehadbhyaḥ
Genitivevehataḥ vehatoḥ vehatām
Locativevehati vehatoḥ vehatsu

Compound vehat -

Adverb -vehat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria