Declension table of ?vegitva

Deva

NeuterSingularDualPlural
Nominativevegitvam vegitve vegitvāni
Vocativevegitva vegitve vegitvāni
Accusativevegitvam vegitve vegitvāni
Instrumentalvegitvena vegitvābhyām vegitvaiḥ
Dativevegitvāya vegitvābhyām vegitvebhyaḥ
Ablativevegitvāt vegitvābhyām vegitvebhyaḥ
Genitivevegitvasya vegitvayoḥ vegitvānām
Locativevegitve vegitvayoḥ vegitveṣu

Compound vegitva -

Adverb -vegitvam -vegitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria