Declension table of ?vegitā

Deva

FeminineSingularDualPlural
Nominativevegitā vegite vegitāḥ
Vocativevegite vegite vegitāḥ
Accusativevegitām vegite vegitāḥ
Instrumentalvegitayā vegitābhyām vegitābhiḥ
Dativevegitāyai vegitābhyām vegitābhyaḥ
Ablativevegitāyāḥ vegitābhyām vegitābhyaḥ
Genitivevegitāyāḥ vegitayoḥ vegitānām
Locativevegitāyām vegitayoḥ vegitāsu

Adverb -vegitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria