Declension table of vegita

Deva

MasculineSingularDualPlural
Nominativevegitaḥ vegitau vegitāḥ
Vocativevegita vegitau vegitāḥ
Accusativevegitam vegitau vegitān
Instrumentalvegitena vegitābhyām vegitaiḥ vegitebhiḥ
Dativevegitāya vegitābhyām vegitebhyaḥ
Ablativevegitāt vegitābhyām vegitebhyaḥ
Genitivevegitasya vegitayoḥ vegitānām
Locativevegite vegitayoḥ vegiteṣu

Compound vegita -

Adverb -vegitam -vegitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria