Declension table of ?vegavidhāraṇa

Deva

NeuterSingularDualPlural
Nominativevegavidhāraṇam vegavidhāraṇe vegavidhāraṇāni
Vocativevegavidhāraṇa vegavidhāraṇe vegavidhāraṇāni
Accusativevegavidhāraṇam vegavidhāraṇe vegavidhāraṇāni
Instrumentalvegavidhāraṇena vegavidhāraṇābhyām vegavidhāraṇaiḥ
Dativevegavidhāraṇāya vegavidhāraṇābhyām vegavidhāraṇebhyaḥ
Ablativevegavidhāraṇāt vegavidhāraṇābhyām vegavidhāraṇebhyaḥ
Genitivevegavidhāraṇasya vegavidhāraṇayoḥ vegavidhāraṇānām
Locativevegavidhāraṇe vegavidhāraṇayoḥ vegavidhāraṇeṣu

Compound vegavidhāraṇa -

Adverb -vegavidhāraṇam -vegavidhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria