Declension table of ?vegavattarā

Deva

FeminineSingularDualPlural
Nominativevegavattarā vegavattare vegavattarāḥ
Vocativevegavattare vegavattare vegavattarāḥ
Accusativevegavattarām vegavattare vegavattarāḥ
Instrumentalvegavattarayā vegavattarābhyām vegavattarābhiḥ
Dativevegavattarāyai vegavattarābhyām vegavattarābhyaḥ
Ablativevegavattarāyāḥ vegavattarābhyām vegavattarābhyaḥ
Genitivevegavattarāyāḥ vegavattarayoḥ vegavattarāṇām
Locativevegavattarāyām vegavattarayoḥ vegavattarāsu

Adverb -vegavattaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria