Declension table of ?vegavattamā

Deva

FeminineSingularDualPlural
Nominativevegavattamā vegavattame vegavattamāḥ
Vocativevegavattame vegavattame vegavattamāḥ
Accusativevegavattamām vegavattame vegavattamāḥ
Instrumentalvegavattamayā vegavattamābhyām vegavattamābhiḥ
Dativevegavattamāyai vegavattamābhyām vegavattamābhyaḥ
Ablativevegavattamāyāḥ vegavattamābhyām vegavattamābhyaḥ
Genitivevegavattamāyāḥ vegavattamayoḥ vegavattamānām
Locativevegavattamāyām vegavattamayoḥ vegavattamāsu

Adverb -vegavattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria