Declension table of ?vegavattā

Deva

FeminineSingularDualPlural
Nominativevegavattā vegavatte vegavattāḥ
Vocativevegavatte vegavatte vegavattāḥ
Accusativevegavattām vegavatte vegavattāḥ
Instrumentalvegavattayā vegavattābhyām vegavattābhiḥ
Dativevegavattāyai vegavattābhyām vegavattābhyaḥ
Ablativevegavattāyāḥ vegavattābhyām vegavattābhyaḥ
Genitivevegavattāyāḥ vegavattayoḥ vegavattānām
Locativevegavattāyām vegavattayoḥ vegavattāsu

Adverb -vegavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria