Declension table of vegavatī

Deva

FeminineSingularDualPlural
Nominativevegavatī vegavatyau vegavatyaḥ
Vocativevegavati vegavatyau vegavatyaḥ
Accusativevegavatīm vegavatyau vegavatīḥ
Instrumentalvegavatyā vegavatībhyām vegavatībhiḥ
Dativevegavatyai vegavatībhyām vegavatībhyaḥ
Ablativevegavatyāḥ vegavatībhyām vegavatībhyaḥ
Genitivevegavatyāḥ vegavatyoḥ vegavatīnām
Locativevegavatyām vegavatyoḥ vegavatīṣu

Compound vegavati - vegavatī -

Adverb -vegavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria