Declension table of vegavat

Deva

NeuterSingularDualPlural
Nominativevegavat vegavantī vegavatī vegavanti
Vocativevegavat vegavantī vegavatī vegavanti
Accusativevegavat vegavantī vegavatī vegavanti
Instrumentalvegavatā vegavadbhyām vegavadbhiḥ
Dativevegavate vegavadbhyām vegavadbhyaḥ
Ablativevegavataḥ vegavadbhyām vegavadbhyaḥ
Genitivevegavataḥ vegavatoḥ vegavatām
Locativevegavati vegavatoḥ vegavatsu

Adverb -vegavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria