Declension table of vegavat

Deva

MasculineSingularDualPlural
Nominativevegavān vegavantau vegavantaḥ
Vocativevegavan vegavantau vegavantaḥ
Accusativevegavantam vegavantau vegavataḥ
Instrumentalvegavatā vegavadbhyām vegavadbhiḥ
Dativevegavate vegavadbhyām vegavadbhyaḥ
Ablativevegavataḥ vegavadbhyām vegavadbhyaḥ
Genitivevegavataḥ vegavatoḥ vegavatām
Locativevegavati vegavatoḥ vegavatsu

Compound vegavat -

Adverb -vegavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria