Declension table of ?vegavāhinī

Deva

FeminineSingularDualPlural
Nominativevegavāhinī vegavāhinyau vegavāhinyaḥ
Vocativevegavāhini vegavāhinyau vegavāhinyaḥ
Accusativevegavāhinīm vegavāhinyau vegavāhinīḥ
Instrumentalvegavāhinyā vegavāhinībhyām vegavāhinībhiḥ
Dativevegavāhinyai vegavāhinībhyām vegavāhinībhyaḥ
Ablativevegavāhinyāḥ vegavāhinībhyām vegavāhinībhyaḥ
Genitivevegavāhinyāḥ vegavāhinyoḥ vegavāhinīnām
Locativevegavāhinyām vegavāhinyoḥ vegavāhinīṣu

Compound vegavāhini - vegavāhinī -

Adverb -vegavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria