Declension table of ?vegavāhin

Deva

NeuterSingularDualPlural
Nominativevegavāhi vegavāhinī vegavāhīni
Vocativevegavāhin vegavāhi vegavāhinī vegavāhīni
Accusativevegavāhi vegavāhinī vegavāhīni
Instrumentalvegavāhinā vegavāhibhyām vegavāhibhiḥ
Dativevegavāhine vegavāhibhyām vegavāhibhyaḥ
Ablativevegavāhinaḥ vegavāhibhyām vegavāhibhyaḥ
Genitivevegavāhinaḥ vegavāhinoḥ vegavāhinām
Locativevegavāhini vegavāhinoḥ vegavāhiṣu

Compound vegavāhi -

Adverb -vegavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria