Declension table of ?vegavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevegavṛṣṭiḥ vegavṛṣṭī vegavṛṣṭayaḥ
Vocativevegavṛṣṭe vegavṛṣṭī vegavṛṣṭayaḥ
Accusativevegavṛṣṭim vegavṛṣṭī vegavṛṣṭīḥ
Instrumentalvegavṛṣṭyā vegavṛṣṭibhyām vegavṛṣṭibhiḥ
Dativevegavṛṣṭyai vegavṛṣṭaye vegavṛṣṭibhyām vegavṛṣṭibhyaḥ
Ablativevegavṛṣṭyāḥ vegavṛṣṭeḥ vegavṛṣṭibhyām vegavṛṣṭibhyaḥ
Genitivevegavṛṣṭyāḥ vegavṛṣṭeḥ vegavṛṣṭyoḥ vegavṛṣṭīnām
Locativevegavṛṣṭyām vegavṛṣṭau vegavṛṣṭyoḥ vegavṛṣṭiṣu

Compound vegavṛṣṭi -

Adverb -vegavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria