Declension table of ?vegatara

Deva

MasculineSingularDualPlural
Nominativevegataraḥ vegatarau vegatarāḥ
Vocativevegatara vegatarau vegatarāḥ
Accusativevegataram vegatarau vegatarān
Instrumentalvegatareṇa vegatarābhyām vegataraiḥ vegatarebhiḥ
Dativevegatarāya vegatarābhyām vegatarebhyaḥ
Ablativevegatarāt vegatarābhyām vegatarebhyaḥ
Genitivevegatarasya vegatarayoḥ vegatarāṇām
Locativevegatare vegatarayoḥ vegatareṣu

Compound vegatara -

Adverb -vegataram -vegatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria