Declension table of vegasarī

Deva

FeminineSingularDualPlural
Nominativevegasarī vegasaryau vegasaryaḥ
Vocativevegasari vegasaryau vegasaryaḥ
Accusativevegasarīm vegasaryau vegasarīḥ
Instrumentalvegasaryā vegasarībhyām vegasarībhiḥ
Dativevegasaryai vegasarībhyām vegasarībhyaḥ
Ablativevegasaryāḥ vegasarībhyām vegasarībhyaḥ
Genitivevegasaryāḥ vegasaryoḥ vegasarīṇām
Locativevegasaryām vegasaryoḥ vegasarīṣu

Compound vegasari - vegasarī -

Adverb -vegasari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria