Declension table of ?vegasāra

Deva

MasculineSingularDualPlural
Nominativevegasāraḥ vegasārau vegasārāḥ
Vocativevegasāra vegasārau vegasārāḥ
Accusativevegasāram vegasārau vegasārān
Instrumentalvegasāreṇa vegasārābhyām vegasāraiḥ vegasārebhiḥ
Dativevegasārāya vegasārābhyām vegasārebhyaḥ
Ablativevegasārāt vegasārābhyām vegasārebhyaḥ
Genitivevegasārasya vegasārayoḥ vegasārāṇām
Locativevegasāre vegasārayoḥ vegasāreṣu

Compound vegasāra -

Adverb -vegasāram -vegasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria