Declension table of ?vegarājasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevegarājasaṃhitā vegarājasaṃhite vegarājasaṃhitāḥ
Vocativevegarājasaṃhite vegarājasaṃhite vegarājasaṃhitāḥ
Accusativevegarājasaṃhitām vegarājasaṃhite vegarājasaṃhitāḥ
Instrumentalvegarājasaṃhitayā vegarājasaṃhitābhyām vegarājasaṃhitābhiḥ
Dativevegarājasaṃhitāyai vegarājasaṃhitābhyām vegarājasaṃhitābhyaḥ
Ablativevegarājasaṃhitāyāḥ vegarājasaṃhitābhyām vegarājasaṃhitābhyaḥ
Genitivevegarājasaṃhitāyāḥ vegarājasaṃhitayoḥ vegarājasaṃhitānām
Locativevegarājasaṃhitāyām vegarājasaṃhitayoḥ vegarājasaṃhitāsu

Adverb -vegarājasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria