Declension table of ?vegaparikṣaya

Deva

MasculineSingularDualPlural
Nominativevegaparikṣayaḥ vegaparikṣayau vegaparikṣayāḥ
Vocativevegaparikṣaya vegaparikṣayau vegaparikṣayāḥ
Accusativevegaparikṣayam vegaparikṣayau vegaparikṣayān
Instrumentalvegaparikṣayeṇa vegaparikṣayābhyām vegaparikṣayaiḥ vegaparikṣayebhiḥ
Dativevegaparikṣayāya vegaparikṣayābhyām vegaparikṣayebhyaḥ
Ablativevegaparikṣayāt vegaparikṣayābhyām vegaparikṣayebhyaḥ
Genitivevegaparikṣayasya vegaparikṣayayoḥ vegaparikṣayāṇām
Locativevegaparikṣaye vegaparikṣayayoḥ vegaparikṣayeṣu

Compound vegaparikṣaya -

Adverb -vegaparikṣayam -vegaparikṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria