Declension table of ?veganāśana

Deva

MasculineSingularDualPlural
Nominativeveganāśanaḥ veganāśanau veganāśanāḥ
Vocativeveganāśana veganāśanau veganāśanāḥ
Accusativeveganāśanam veganāśanau veganāśanān
Instrumentalveganāśanena veganāśanābhyām veganāśanaiḥ veganāśanebhiḥ
Dativeveganāśanāya veganāśanābhyām veganāśanebhyaḥ
Ablativeveganāśanāt veganāśanābhyām veganāśanebhyaḥ
Genitiveveganāśanasya veganāśanayoḥ veganāśanānām
Locativeveganāśane veganāśanayoḥ veganāśaneṣu

Compound veganāśana -

Adverb -veganāśanam -veganāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria