Declension table of ?vegagā

Deva

FeminineSingularDualPlural
Nominativevegagā vegage vegagāḥ
Vocativevegage vegage vegagāḥ
Accusativevegagām vegage vegagāḥ
Instrumentalvegagayā vegagābhyām vegagābhiḥ
Dativevegagāyai vegagābhyām vegagābhyaḥ
Ablativevegagāyāḥ vegagābhyām vegagābhyaḥ
Genitivevegagāyāḥ vegagayoḥ vegagānām
Locativevegagāyām vegagayoḥ vegagāsu

Adverb -vegagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria